Original

स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः ।कर्णस्यानीकमवधीत्परिभूत इवान्तकः ॥ ५ ॥

Segmented

स पाण्ड्यो नृपति-श्रेष्ठः सर्व-शस्त्रभृताम् वरः कर्णस्य अनीकम् अवधीत् परिभूत इव अन्तकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्ड्यो पाण्ड्य pos=n,g=m,c=1,n=s
नृपति नृपति pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
परिभूत परिभू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s