Original

समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणमुपेत्य ते सुतः ।सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः ॥ ४३ ॥

Segmented

समाप्त-विद्यम् तु गुरोः सुतम् नृपः समाप्त-कर्माणम् उपेत्य ते सुतः सुहृद्-वृतः ऽत्यर्थम् अपूजयन् मुदा जिते बलौ विष्णुम् इव अमर-ईश्वरः

Analysis

Word Lemma Parse
समाप्त समाप् pos=va,comp=y,f=part
विद्यम् विद्या pos=n,g=m,c=2,n=s
तु तु pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
समाप्त समाप् pos=va,comp=y,f=part
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
ऽत्यर्थम् अत्यर्थम् pos=i
अपूजयन् पूजय् pos=v,p=3,n=s,l=lan
मुदा मुद् pos=n,g=f,c=3,n=s
जिते जि pos=va,g=m,c=7,n=s,f=part
बलौ बलि pos=n,g=m,c=7,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
इव इव pos=i
अमर अमर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s