Original

शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम् ।क्षितौ विबभ्राज पतत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा ॥ ४२ ॥

Segmented

शिरः च तत् पूर्ण-शशि-प्रभा-आननम् स रोष-ताम्र-आयत-नेत्रम् उन्नसम् क्षितौ विबभ्राज पतत् स कुण्डलम् विशाखयोः मध्य-गतः शशी यथा

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
पूर्ण पूर्ण pos=a,comp=y
शशि शशिन् pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
आननम् आनन pos=n,g=n,c=1,n=s
pos=i
रोष रोष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
नेत्रम् नेत्र pos=n,g=n,c=1,n=s
उन्नसम् उन्नस pos=a,g=n,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
विबभ्राज विभ्राज् pos=v,p=3,n=s,l=lit
पतत् पत् pos=va,g=n,c=1,n=s,f=part
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=1,n=s
विशाखयोः विशाखा pos=n,g=f,c=6,n=d
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
शशी शशिन् pos=n,g=m,c=1,n=s
यथा यथा pos=i