Original

सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषितौ ।भुजौ धरायां पतितौ नृपस्य तौ विवेष्टतुस्तार्क्ष्यहताविवोरगौ ॥ ४१ ॥

Segmented

सु दीर्घ-वृत्तौ वर-चन्दन-उक्षितौ सुवर्ण-मुक्ता-मणि-वज्र-भूषितौ भुजौ धरायाम् पतितौ नृपस्य तौ विवेष्टतुस् तार्क्ष्य-हतौ इव उरगौ

Analysis

Word Lemma Parse
सु सु pos=i
दीर्घ दीर्घ pos=a,comp=y
वृत्तौ वृत्त pos=a,g=m,c=1,n=d
वर वर pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
उक्षितौ उक्ष् pos=va,g=m,c=1,n=d,f=part
सुवर्ण सुवर्ण pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
वज्र वज्र pos=n,comp=y
भूषितौ भूषय् pos=va,g=m,c=1,n=d,f=part
भुजौ भुज pos=n,g=m,c=1,n=d
धरायाम् धरा pos=n,g=f,c=7,n=s
पतितौ पत् pos=va,g=m,c=1,n=d,f=part
नृपस्य नृप pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
विवेष्टतुस् वेष्ट् pos=v,p=3,n=d,l=lit
तार्क्ष्य तार्क्ष्य pos=n,comp=y
हतौ हन् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
उरगौ उरग pos=n,g=m,c=1,n=d