Original

द्विपस्य पादाग्रकरान्स पञ्चभिर्नृपस्य बाहू च शिरोऽथ च त्रिभिः ।जघान षड्भिः षडृतूत्तमत्विषः स पाण्ड्यराजानुचरान्महारथान् ॥ ४० ॥

Segmented

द्विपस्य पाद-अग्रकरान् स पञ्चभिः नृपस्य बाहू च शिरो ऽथ च त्रिभिः जघान षड्भिः षड् ऋतु-उत्तम-त्विः स पाण्ड्य-राज-अनुचरान् महा-रथान्

Analysis

Word Lemma Parse
द्विपस्य द्विप pos=n,g=m,c=6,n=s
पाद पाद pos=n,comp=y
अग्रकरान् अग्रकर pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
नृपस्य नृप pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽथ अथ pos=i
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
षड्भिः षष् pos=n,g=m,c=3,n=p
षड् षष् pos=n,g=m,c=2,n=p
ऋतु ऋतु pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
त्विः त्विष् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पाण्ड्य पाण्ड्य pos=n,comp=y
राज राजन् pos=n,comp=y
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p