Original

तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते ।वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ॥ ४ ॥

Segmented

तुल्य-ता कर्ण-भीष्माभ्याम् आत्मनो येन दृश्यते वासुदेव-अर्जुनाभ्याम् च न्यून-ताम् न आत्मनि इच्छति

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कर्ण कर्ण pos=n,comp=y
भीष्माभ्याम् भीष्म pos=n,g=m,c=3,n=d
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
येन येन pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वासुदेव वासुदेव pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=5,n=d
pos=i
न्यून न्यून pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat