Original

ततः प्रजज्वाल परेण मन्युना पदाहतो नागपतिर्यथा तथा ।समादधे चान्तकदण्डसंनिभानिषूनमित्रान्तकरांश्चतुर्दश ॥ ३९ ॥

Segmented

ततः प्रजज्वाल परेण मन्युना पद-आहतः नाग-पतिः यथा तथा समादधे च अन्तक-दण्ड-संनिभान् इषून् अमित्र-अन्त-करान् चतुर्दश

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
परेण पर pos=n,g=m,c=3,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
पद पद pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i
समादधे समाधा pos=v,p=3,n=s,l=lit
pos=i
अन्तक अन्तक pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p
इषून् इषु pos=n,g=m,c=2,n=p
अमित्र अमित्र pos=n,comp=y
अन्त अन्त pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s