Original

तदर्कचन्द्रग्रहपावकत्विषं भृशाभिघातात्पतितं विचूर्णितम् ।महेन्द्रवज्राभिहतं महावनं यथाद्रिशृङ्गं धरणीतले तथा ॥ ३८ ॥

Segmented

तद् अर्क-चन्द्र-ग्रह-पावक-त्विषम् भृश-अभिघातात् पतितम् विचूर्णितम् महा-इन्द्र-वज्र-अभिहतम् महा-वनम् यथा अद्रि-शृङ्गम् धरणी-तले तथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अर्क अर्क pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
पावक पावक pos=n,comp=y
त्विषम् त्विषा pos=n,g=n,c=1,n=s
भृश भृश pos=a,comp=y
अभिघातात् अभिघात pos=n,g=m,c=5,n=s
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
विचूर्णितम् विचूर्णय् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
अभिहतम् अभिहन् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=1,n=s
यथा यथा pos=i
अद्रि अद्रि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तथा तथा pos=i