Original

मणिप्रतानोत्तमवज्रहाटकैरलंकृतं चांशुकमाल्यमौक्तिकैः ।हतोऽस्यसावित्यसकृन्मुदा नदन्पराभिनद्द्रौणिवराङ्गभूषणम् ॥ ३७ ॥

Segmented

मणि-प्रतान-उत्तम-वज्र-हाटकैः अलंकृतम् च अंशुक-माल्य-मौक्तिकैः हतो ऽस्य् असाव् इत्य् असकृन् मुदा नदन् पराभिनद् द्रौणि-वराङ्ग-भूषणम्

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
प्रतान प्रतान pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
वज्र वज्र pos=n,comp=y
हाटकैः हाटक pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
pos=i
अंशुक अंशुक pos=n,comp=y
माल्य माल्य pos=n,comp=y
मौक्तिकैः मौक्तिक pos=n,g=n,c=3,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽस्य् अस् pos=v,p=2,n=s,l=lat
असाव् अदस् pos=n,g=m,c=1,n=s
इत्य् इति pos=i
असकृन् असकृत् pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part
पराभिनद् पराभिद् pos=v,p=3,n=s,l=lan
द्रौणि द्रौणि pos=n,comp=y
वराङ्ग वराङ्ग pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s