Original

स तोमरं भास्कररश्मिसंनिभं बलास्त्रसर्गोत्तमयत्नमन्युभिः ।ससर्ज शीघ्रं प्रतिपीडयन्गजं गुरोः सुतायाद्रिपतीश्वरो नदन् ॥ ३६ ॥

Segmented

स तोमरम् भास्कर-रश्मि-संनिभम् बल-अस्त्र-सर्ग-उत्तम-यत्न-मन्यु ससर्ज शीघ्रम् प्रतिपीडयन् गजम् गुरोः सुताय अद्रिपति-ईश्वरः नदन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तोमरम् तोमर pos=n,g=m,c=2,n=s
भास्कर भास्कर pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
बल बल pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
यत्न यत्न pos=n,comp=y
मन्यु मन्यु pos=n,g=f,c=3,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
प्रतिपीडयन् प्रतिपीडय् pos=va,g=m,c=1,n=s,f=part
गजम् गज pos=n,g=m,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
सुताय सुत pos=n,g=m,c=4,n=s
अद्रिपति अद्रिपति pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part