Original

हतेश्वरो दन्तिवरः सुकल्पितस्त्वराभिसृष्टः प्रतिशर्मगो बली ।तमध्यतिष्ठन्मलयेश्वरो महान्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ॥ ३५ ॥

Segmented

हत-ईश्वरः दन्तिन्-वरः सु कल्पितः त्वरा-अभिसृष्टः प्रति शर्म-गः बली तम् अध्यतिष्ठन् मलय-ईश्वरः महान् यथा अद्रि-शृङ्गम् हरिः उन्नदंस् तथा

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
दन्तिन् दन्तिन् pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
सु सु pos=i
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
त्वरा त्वरा pos=n,comp=y
अभिसृष्टः अभिसृज् pos=va,g=m,c=1,n=s,f=part
प्रति प्रति pos=i
शर्म शर्मन् pos=n,comp=y
गः pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अध्यतिष्ठन् अधिष्ठा pos=v,p=3,n=s,l=lan
मलय मलय pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
अद्रि अद्रि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
उन्नदंस् उन्नद् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i