Original

अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च ।प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ॥ ३४ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य छित्त्वा सर्व-आयुधानि च प्राप्तम् अप्य् अहितम् द्रौणिः न जघान रण-ईप्सया

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
छित्त्वा छिद् pos=vi
सर्व सर्व pos=n,comp=y
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अप्य् अपि pos=i
अहितम् अहित pos=a,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s