Original

सूतमेकेषुणा हत्वा महाजलदनिस्वनम् ।धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ॥ ३३ ॥

Segmented

सूतम् एक-इष्वा हत्वा महा-जलद-निस्वनम् धनुः छित्त्वा अर्धचन्द्रेन व्यधमत् तिलशो रथम्

Analysis

Word Lemma Parse
सूतम् सूत pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
जलद जलद pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
अर्धचन्द्रेन अर्धचन्द्र pos=n,g=m,c=3,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तिलशो तिलशस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s