Original

तस्य नानदतः केतुं चन्दनागुरुभूषितम् ।मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥ ३२ ॥

Segmented

तस्य नानदतः केतुम् चन्दन-अगुरु-भूषितम् मलय-प्रतिमम् द्रौणिः छित्त्वा अश्वान् चतुरो ऽहनत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नानदतः नानद् pos=va,g=m,c=6,n=s,f=part
केतुम् केतु pos=n,g=m,c=2,n=s
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
मलय मलय pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
छित्त्वा छिद् pos=vi
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
ऽहनत् हन् pos=v,p=3,n=s,l=lun