Original

द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् ।वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ॥ ३१ ॥

Segmented

द्रौणि-पर्जन्य-मुक्ताम् ताम् बाण-वृष्टिम् सु दुःसहाम् वायव्य-अस्त्रेण स क्षिप्रम् रुद्ध्वा पाण्ड्य-अनिलः ऽनदत्

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,comp=y
पर्जन्य पर्जन्य pos=n,comp=y
मुक्ताम् मुच् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
बाण बाण pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
सु सु pos=i
दुःसहाम् दुःसह pos=a,g=f,c=2,n=s
वायव्य वायव्य pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
रुद्ध्वा रुध् pos=vi
पाण्ड्य पाण्ड्य pos=n,comp=y
अनिलः अनिल pos=n,g=m,c=1,n=s
ऽनदत् नद् pos=v,p=3,n=s,l=lan