Original

पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् ।आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ॥ ३० ॥

Segmented

पर्जन्य इव घर्म-अन्ते वृष्ट्या स अद्रि-द्रुमाम् महीम् आचार्य-पुत्रः ताम् सेनाम् बाण-वृष्ट्या अभ्यवीवृषत्

Analysis

Word Lemma Parse
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
pos=i
अद्रि अद्रि pos=n,comp=y
द्रुमाम् द्रुम pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
बाण बाण pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
अभ्यवीवृषत् अभिवृष् pos=v,p=3,n=s,l=lun