Original

संजय उवाच ।द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् ।समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ॥ ३ ॥

Segmented

संजय उवाच द्रोण-भीष्म-कृप-द्रौणि-कर्ण-अर्जुन-जनार्दनान् समाप्त-विद्या धनुषि श्रेष्ठान् यान् मन्यसे युधि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोण द्रोण pos=n,comp=y
भीष्म भीष्म pos=n,comp=y
कृप कृप pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
जनार्दनान् जनार्दन pos=n,g=m,c=2,n=p
समाप्त समाप् pos=va,comp=y,f=part
विद्या विद्या pos=n,g=m,c=2,n=p
धनुषि धनुस् pos=n,g=n,c=7,n=s
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s