Original

तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् ।ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन् ॥ २९ ॥

Segmented

तम् अन्तकम् इव क्रुद्धम् अन्त-काल-अन्तक-उपमम् ये ये ददृशिरे तत्र विसंज्ञाः प्रायशो ऽभवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अन्त अन्त pos=n,comp=y
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
विसंज्ञाः विसंज्ञ pos=a,g=m,c=1,n=p
प्रायशो प्रायशस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan