Original

अष्टावष्टगवान्यूहुः शकटानि यदायुधम् ।अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥ २८ ॥

Segmented

अष्टाव् अष्टगवान्य् ऊहुः शकटानि यद् आयुधम् अह्नस् तद् अष्ट-भागेन द्रौणिः चिक्षेप मारिष

Analysis

Word Lemma Parse
अष्टाव् अष्टन् pos=n,g=n,c=1,n=p
अष्टगवान्य् अष्टगव pos=a,g=n,c=1,n=p
ऊहुः वह् pos=v,p=3,n=p,l=lit
शकटानि शकट pos=n,g=n,c=1,n=p
यद् यद् pos=n,g=n,c=2,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
अह्नस् अहर् pos=n,g=n,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s