Original

अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः ।प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥ २७ ॥

Segmented

अथ अरि लाघवम् दृष्ट्वा मण्डलीकृ-कार्मुकः प्रास्यद् द्रोण-सुतः बाणान् वृष्टिम् पूषानुजो यथा

Analysis

Word Lemma Parse
अथ अथ pos=i
अरि अरि pos=n,g=m,c=6,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
मण्डलीकृ मण्डलीकृ pos=va,comp=y,f=part
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
प्रास्यद् प्रास् pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
पूषानुजो पूषानुज pos=n,g=m,c=1,n=s
यथा यथा pos=i