Original

प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः ।चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ॥ २६ ॥

Segmented

प्रहितांस् तान् प्रयत्नेन छित्त्वा द्रौणेः इषून् अरिः चक्ररक्षौ ततस् तस्य प्राणुदन् निशितैः शरैः

Analysis

Word Lemma Parse
प्रहितांस् प्रहि pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
छित्त्वा छिद् pos=vi
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
इषून् इषु pos=n,g=m,c=2,n=p
अरिः अरि pos=n,g=m,c=1,n=s
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=2,n=d
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्राणुदन् प्रणुद् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p