Original

ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः ।जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ॥ २५ ॥

Segmented

ततस् तान् अस्यतः सर्वान् द्रौणेः बाणान् महात्मनः जानानो ऽप्य् अक्षयान् पाण्ड्यो ऽशातयत् पुरुष-ऋषभः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
जानानो ज्ञा pos=va,g=m,c=1,n=s,f=part
ऽप्य् अपि pos=i
अक्षयान् अक्षय pos=a,g=m,c=2,n=p
पाण्ड्यो पाण्ड्य pos=n,g=m,c=1,n=s
ऽशातयत् शातय् pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s