Original

विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा ।ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ।इषुसंबाधमाकाशमकरोद्दिश एव च ॥ २४ ॥

Segmented

विज्यम् धनुः अथ अधिज्यम् कृत्वा द्रौणिः अमित्र-हा ततः शर-सहस्राणि प्रेषयामास पाण्ड्यतः इषु-सम्बाधम् आकाशम् अकरोद् दिश एव च

Analysis

Word Lemma Parse
विज्यम् विज्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अधिज्यम् अधिज्य pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
पाण्ड्यतः पाण्ड्य pos=n,g=m,c=5,n=s
इषु इषु pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=n,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
दिश दिश् pos=n,g=f,c=2,n=p
एव एव pos=i
pos=i