Original

अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः ।धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ॥ २३ ॥

Segmented

अथ द्रोण-सुतस्य इषून् तांः छित्त्वा निशितैः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
द्रोण द्रोण pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
इषून् इषु pos=n,g=m,c=2,n=p
तांः तद् pos=n,g=m,c=2,n=p
छित्त्वा छिद् pos=vi
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p