Original

तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः ।चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ॥ २२ ॥

Segmented

तेषाम् पञ्च आच्छिनत् पाण्ड्यः पञ्चभिः निशितैः शरैः चत्वारो ऽभ्याहनन् वाहान् आशु ते व्यसवो ऽभवन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
पाण्ड्यः पाण्ड्य pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
ऽभ्याहनन् अभ्याहन् pos=v,p=3,n=p,l=lun
वाहान् वाह pos=n,g=m,c=2,n=p
आशु आशु pos=i
ते तद् pos=n,g=m,c=1,n=p
व्यसवो व्यसु pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan