Original

ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः ।गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ॥ २१ ॥

Segmented

ततो नव अपरान् तीक्ष्णान् नाराचान् कङ्क-वासस् गत्या दशम्या संयुक्तान् अश्वत्थामा व्यवासृजत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नव नवन् pos=n,g=n,c=2,n=s
अपरान् अपर pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
नाराचान् नाराच pos=n,g=m,c=2,n=p
कङ्क कङ्क pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p
गत्या गति pos=n,g=f,c=3,n=s
दशम्या दशमी pos=n,g=f,c=3,n=s
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
व्यवासृजत् व्यवसृज् pos=v,p=3,n=s,l=lan