Original

मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः ।स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ॥ २० ॥

Segmented

मर्म-भेदिन् अति उग्रैः बाणैः अग्नि-शिखा-उपमैः स्मयन्न् अभ्यहनद् द्रौणिः पाण्ड्यम् आचार्य-सत्तमः

Analysis

Word Lemma Parse
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
अति अति pos=i
उग्रैः उग्र pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
अभ्यहनद् अभिहन् pos=v,p=3,n=s,l=lun
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पाण्ड्यम् पाण्ड्य pos=n,g=m,c=2,n=s
आचार्य आचार्य pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s