Original

तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् ।शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥ २ ॥

Segmented

तस्य विस्तरतो ब्रूहि प्रवीरस्य अद्य विक्रमम् शिक्षाम् प्रभावम् वीर्यम् च प्रमाणम् दर्पम् एव च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विस्तरतो विस्तर pos=n,g=m,c=5,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
प्रवीरस्य प्रवीर pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i