Original

एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः ।कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥ १९ ॥

Segmented

एवम् उक्तस् तथा इति उक्त्वा प्रहर इति च ताडितः कर्णिना द्रोण-तनयम् विव्याध मलयध्वजः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
तनयम् तनय pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मलयध्वजः मलयध्वज pos=n,g=m,c=1,n=s