Original

संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् ।मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ॥ १८ ॥

Segmented

संस्पृशानः शरांस् तीक्ष्णांस् तूणाद् आशीविष-उपमान् मया एव एकेन युध्यस्व त्र्यम्बकेन अन्धकः यथा

Analysis

Word Lemma Parse
संस्पृशानः संस्पृश् pos=va,g=m,c=1,n=s,f=part
शरांस् शर pos=n,g=m,c=2,n=p
तीक्ष्णांस् तीक्ष्ण pos=a,g=m,c=2,n=p
तूणाद् तूण pos=n,g=m,c=5,n=s
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
एकेन एक pos=n,g=m,c=3,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
त्र्यम्बकेन त्र्यम्बक pos=n,g=m,c=3,n=s
अन्धकः अन्धक pos=n,g=m,c=1,n=s
यथा यथा pos=i