Original

महता रथघोषेण दिवं भूमिं च नादयन् ।वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ॥ १७ ॥

Segmented

महता रथ-घोषेण दिवम् भूमिम् च नादयन् वर्षा-अन्ते सस्य-हा पीथो भाभिः आपूरयन्न् इव

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
वर्षा वर्षा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सस्य सस्य pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पीथो पीथ pos=n,g=m,c=1,n=s
भाभिः भा pos=n,g=f,c=3,n=p
आपूरयन्न् आपूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i