Original

रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् ।मृगसंघानिवारण्ये विभीर्भीमबलो हरिः ॥ १६ ॥

Segmented

रथ-द्विरद-पत्ति-अश्वान् एकः प्रमथसे बहून् मृग-सङ्घान् इव अरण्ये विभीः भीम-बलः हरिः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
द्विरद द्विरद pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
एकः एक pos=n,g=m,c=1,n=s
प्रमथसे प्रमथ् pos=v,p=2,n=s,l=lat
बहून् बहु pos=a,g=m,c=2,n=p
मृग मृग pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विभीः विभी pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
बलः बला pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s