Original

शरवर्षैर्महावेगैरमित्रानभिवर्षतः ।मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥ १५ ॥

Segmented

शर-वर्षैः महा-वेगैः अमित्रान् अभिवर्षतः मद् अन्यम् न अनुपश्यामि प्रतिवीरम् ते आहवे

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
अभिवर्षतः अभिवृष् pos=va,g=m,c=6,n=s,f=part
मद् मद् pos=n,g=,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
प्रतिवीरम् प्रतिवीर pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आहवे आहव pos=n,g=m,c=7,n=s