Original

मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः ।दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥ १४ ॥

Segmented

मुष्टि-श्लिष्ट-आयुधाभ्याम् च व्यायताभ्याम् महद् धनुः दोर्भ्याम् विस्फारयन् भासि महा-जलद-वत् भृशम्

Analysis

Word Lemma Parse
मुष्टि मुष्टि pos=n,comp=y
श्लिष्ट श्लिष् pos=va,comp=y,f=part
आयुधाभ्याम् आयुध pos=n,g=m,c=3,n=d
pos=i
व्यायताभ्याम् व्यायम् pos=va,g=m,c=3,n=d,f=part
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
भासि भा pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
जलद जलद pos=n,comp=y
वत् वत् pos=i
भृशम् भृशम् pos=i