Original

आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् ।प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ॥ १२ ॥

Segmented

आभाष्य च एनम् मधुरम् अभीत-वत् प्राह प्रहरताम् श्रेष्ठः स्मित-पूर्वम् समाह्वयन्

Analysis

Word Lemma Parse
आभाष्य आभाष् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
समाह्वयन् समाह्वा pos=va,g=m,c=1,n=s,f=part