Original

दाक्षिणात्यांश्च भोजांश्च क्रूरान्संग्रामकर्कशान् ।विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥ १० ॥

Segmented

दाक्षिणात्यांः च भोजांः च क्रूरान् संग्राम-कर्कशान् विशस्त्र-कवचान् बाणैः कृत्वा पाण्ड्यो ऽकरोद् व्यसून्

Analysis

Word Lemma Parse
दाक्षिणात्यांः दाक्षिणात्य pos=n,g=m,c=2,n=p
pos=i
भोजांः भोज pos=n,g=m,c=2,n=p
pos=i
क्रूरान् क्रूर pos=a,g=m,c=2,n=p
संग्राम संग्राम pos=n,comp=y
कर्कशान् कर्कश pos=a,g=m,c=2,n=p
विशस्त्र विशस्त्र pos=a,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
कृत्वा कृ pos=vi
पाण्ड्यो पाण्ड्य pos=n,g=m,c=1,n=s
ऽकरोद् कृ pos=v,p=3,n=s,l=lan
व्यसून् व्यसु pos=a,g=m,c=2,n=p