Original

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् ॥ ९ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य द्विषताम् सर्वतो ऽर्जुनः सम्यग् अस्तैः शरैः सर्वान् सहितान् अहनद् बहून्

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
सर्वतो सर्वतस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
अस्तैः अस् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
अहनद् हन् pos=v,p=3,n=s,l=lun
बहून् बहु pos=a,g=m,c=2,n=p