Original

तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् ।मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे ॥ ८ ॥

Segmented

ते ऽर्जुनम् सर्वतः क्रुद्धा नाना शस्त्रैः अवीवृषन् मरुद्भिः प्रेषिता मेघा हिमवन्तम् इव उष्णगे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अवीवृषन् वृष् pos=v,p=3,n=p,l=lun
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
मेघा मेघ pos=n,g=m,c=1,n=p
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
उष्णगे उष्णग pos=n,g=m,c=7,n=s