Original

तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः ।उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् ॥ ७ ॥

Segmented

तम् अविध्यत् त्रिभिः बाणैः दन्दशूकैः इव अहि उग्रायुधस् ततस् तस्य शिरः कायाद् अपाहरत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
दन्दशूकैः दन्दशूक pos=n,g=m,c=3,n=p
इव इव pos=i
अहि अहि pos=n,g=m,c=3,n=p
उग्रायुधस् उग्रायुध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan