Original

शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः ।भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् ॥ ६४ ॥

Segmented

शत्रु-प्रवीरैः अस्तानि नाना शस्त्राणि सायकैः भित्त्वा तान् अहनत् पाण्ड्यः शत्रूञ् शक्र इव असुरान्

Analysis

Word Lemma Parse
शत्रु शत्रु pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
अस्तानि अस् pos=va,g=n,c=1,n=p,f=part
नाना नाना pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
भित्त्वा भिद् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अहनत् हन् pos=v,p=3,n=s,l=lun
पाण्ड्यः पाण्ड्य pos=n,g=m,c=1,n=s
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p