Original

स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि ।न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा ॥ ६२ ॥

Segmented

स हि नानाविधैः बाणैः इष्वास-प्रवरः युधि न्यहनद् द्विषताम् व्रातान् गतासून् अन्तको यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
इष्वास इष्वास pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
न्यहनद् निहन् pos=v,p=3,n=s,l=lun
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
व्रातान् व्रात pos=n,g=m,c=2,n=p
गतासून् गतासु pos=a,g=m,c=2,n=p
अन्तको अन्तक pos=n,g=m,c=1,n=s
यथा यथा pos=i