Original

प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः ।पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः ॥ ६१ ॥

Segmented

प्रविश्य तद् बलम् कृष्णस् तुरगैः वात-वेगिन् पाण्ड्येन अभ्यर्दिताम् सेनाम् त्वदीयाम् वीक्ष्य धिष्ठितः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
कृष्णस् कृष्ण pos=n,g=m,c=1,n=s
तुरगैः तुरग pos=n,g=m,c=3,n=p
वात वात pos=n,comp=y
वेगिन् वेगिन् pos=a,g=m,c=3,n=p
पाण्ड्येन पाण्ड्य pos=n,g=m,c=3,n=s
अभ्यर्दिताम् अभ्यर्दय् pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
त्वदीयाम् त्वदीय pos=a,g=f,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
धिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part