Original

शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् ।रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् ॥ ६० ॥

Segmented

शङ्ख-दुन्दुभि-निर्घोषान् भेरी-पणव-मिश्रितान् रथ-अश्व-गज-नादान् च शस्त्र-शब्दान् च दारुणान्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषान् निर्घोष pos=n,g=m,c=2,n=p
भेरी भेरी pos=n,comp=y
पणव पणव pos=n,comp=y
मिश्रितान् मिश्रय् pos=va,g=m,c=2,n=p,f=part
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
गज गज pos=n,comp=y
नादान् नाद pos=n,g=m,c=2,n=p
pos=i
शस्त्र शस्त्र pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
दारुणान् दारुण pos=a,g=m,c=2,n=p