Original

तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् ।त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥ ६ ॥

Segmented

तेषाम् तस्य च तद् युद्धम् अभवल् लोम-हर्षणम् त्रैलोक्य-विजये यादृग् दैत्यानाम् सह वज्रिणा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवल् भू pos=v,p=3,n=p,l=lan
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
यादृग् यादृश् pos=a,g=n,c=1,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
सह सह pos=i
वज्रिणा वज्रिन् pos=n,g=m,c=3,n=s