Original

एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने ।गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ॥ ५९ ॥

Segmented

एवम् ताम् दर्शयन् कृष्णो युद्ध-भूमिम् किरीटिने गच्छन्न् एव अशृणोत् शब्दम् दुर्योधन-बले महत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
किरीटिने किरीटिन् pos=n,g=m,c=4,n=s
गच्छन्न् गम् pos=v,p=3,n=p,l=lan
एव एव pos=i
अशृणोत् श्रु pos=v,p=3,n=s,l=lan
शब्दम् शब्द pos=n,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बले बल pos=n,g=n,c=7,n=s
महत् महत् pos=a,g=n,c=2,n=s