Original

एतत्तवैवानुरूपं कर्मार्जुन महाहवे ।दिवि वा देवराजस्य त्वया यत्कृतमाहवे ॥ ५८ ॥

Segmented

एतत् ते एव अनुरूपम् कर्म अर्जुन महा-आहवे दिवि वा देवराजस्य त्वया यत् कृतम् आहवे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
दिवि दिव् pos=n,g=,c=7,n=s
वा वा pos=i
देवराजस्य देवराज pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s