Original

पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः ।भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ॥ ५७ ॥

Segmented

पश्य अपरान् नर-श्रेष्ठ संदष्ट-ओष्ठ-पुटान् पुनः भ्रुकुटी-कुटिलैः वक्त्रैः प्रेक्षमाणान् समन्ततः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
अपरान् अपर pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
संदष्ट संदंश् pos=va,comp=y,f=part
ओष्ठ ओष्ठ pos=n,comp=y
पुटान् पुट pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
भ्रुकुटी भ्रुकुटि pos=n,comp=y
कुटिलैः कुटिल pos=a,g=n,c=3,n=p
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
प्रेक्षमाणान् प्रेक्ष् pos=va,g=m,c=2,n=p,f=part
समन्ततः समन्ततः pos=i