Original

परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय ।व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ॥ ५६ ॥

Segmented

परित्यज्य प्रियान् अन्ये बान्धवान् बान्धव-प्रिय व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महा-रणे

Analysis

Word Lemma Parse
परित्यज्य परित्यज् pos=vi
प्रियान् प्रिय pos=a,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
बान्धव बान्धव pos=n,comp=y
प्रिय प्रिय pos=a,g=m,c=8,n=s
व्युत्क्रान्ताः व्युत्क्रम् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s