Original

जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् ।जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ॥ ५५ ॥

Segmented

जलम् दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् जलम् पीत्वा मृतान् पश्य पिबतो ऽन्यांः च भारत

Analysis

Word Lemma Parse
जलम् जल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रधावन्ति प्रधाव् pos=v,p=3,n=p,l=lat
क्रोशमानाः क्रुश् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
पिबतो पा pos=va,g=m,c=2,n=p,f=part
ऽन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s