Original

जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन ।संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः ॥ ५४ ॥

Segmented

जल-अर्थम् च गताः केचिद् निष्प्राणाः बहवो ऽर्जुन संनिवृत्ताः च ते शूरास् तान् दृष्ट्वा एव विचेतसः

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
निष्प्राणाः निष्प्राण pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
संनिवृत्ताः संनिवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
शूरास् शूर pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
एव एव pos=i
विचेतसः विचेतस् pos=a,g=m,c=2,n=p